Original

दुश्चरा द्वादश समा हत्वा पितरमद्य वै ।ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ ११ ॥

Segmented

दुश्चरा द्वादश समा हत्वा पितरम् अद्य वै मे इह सु नृशंसस्य संवीतस्य अस्य चर्मणा

Analysis

Word Lemma Parse
दुश्चरा दुश्चर pos=a,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
समा समा pos=n,g=f,c=2,n=p
हत्वा हन् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i
मे मद् pos=n,g=,c=6,n=s
इह इह pos=i
सु सु pos=i
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
संवीतस्य संव्ये pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
चर्मणा चर्मन् pos=n,g=n,c=3,n=s