Original

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे ।सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ १० ॥

Segmented

व्यादिशन्तु च किम् विप्राः प्रायश्चित्तम् इह अद्य मे सु नृशंसस्य पापस्य पितृ-हन्तृ रण-अजिरे

Analysis

Word Lemma Parse
व्यादिशन्तु व्यादिश् pos=v,p=3,n=p,l=lot
pos=i
किम् pos=n,g=n,c=2,n=s
विप्राः विप्र pos=n,g=m,c=1,n=p
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
इह इह pos=i
अद्य अद्य pos=i
मे मद् pos=n,g=,c=4,n=s
सु सु pos=i
नृशंसस्य नृशंस pos=a,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
पितृ पितृ pos=n,comp=y
हन्तृ हन्तृ pos=a,g=m,c=6,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s