Original

वैशंपायन उवाच ।तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा ।उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ॥ १ ॥

Segmented

वैशंपायन उवाच तथा विलप्य उपरता भर्तुः पादौ प्रगृह्य सा उपविष्टा अभवत् देवी स उच्छ्वासम् पुत्रम् ईक्षती

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
विलप्य विलप् pos=vi
उपरता उपरम् pos=va,g=f,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
प्रगृह्य प्रग्रह् pos=vi
सा तद् pos=n,g=f,c=1,n=s
उपविष्टा उपविश् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
देवी देवी pos=n,g=f,c=1,n=s
pos=i
उच्छ्वासम् उच्छ्वास pos=n,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईक्षती ईक्ष् pos=va,g=f,c=1,n=s,f=part