Original

उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय ।अयमश्वो महाबाहो मया ते परिमोक्षितः ॥ ९ ॥

Segmented

उत्तिष्ठ कुरु-मुख्यस्य प्रिय-काम मम प्रिय अयम् अश्वो महा-बाहो मया ते परिमोक्षितः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम काम pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिमोक्षितः परिमोक्षय् pos=va,g=m,c=1,n=s,f=part