Original

इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् ।भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥ ८ ॥

Segmented

इति उक्त्वा सा तदा देवीम् उलूपीम् पन्नग-आत्मजाम् भर्तारम् अभिगम्य इदम् इति उवाच यशस्विनी

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
उलूपीम् उलूपी pos=n,g=f,c=2,n=s
पन्नग पन्नग pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s