Original

ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे ।यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ॥ ६ ॥

Segmented

ननु त्वम् आर्ये धर्म-ज्ञा त्रैलोक्य-विदिता शुभे यद् घातयित्वा भर्तारम् पुत्रेण इह न शोचसि

Analysis

Word Lemma Parse
ननु ननु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विदिता विद् pos=va,g=f,c=1,n=s,f=part
शुभे शुभ pos=a,g=f,c=8,n=s
यद् यत् pos=i
घातयित्वा घातय् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
इह इह pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat