Original

किं तु सर्वापराधोऽयं यदि तेऽद्य धनंजयः ।क्षमस्व याच्यमाना मे संजीवय धनंजयम् ॥ ५ ॥

Segmented

किम् तु सर्व-अपराधः ऽयम् यदि ते ऽद्य धनंजयः क्षमस्व याच्यमाना मे संजीवय धनंजयम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
याच्यमाना याच् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
संजीवय संजीवय् pos=v,p=2,n=s,l=lot
धनंजयम् धनंजय pos=n,g=m,c=2,n=s