Original

ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता ।यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥ ४ ॥

Segmented

ननु त्वम् आर्ये धर्म-ज्ञा ननु च असि पतिव्रता यत् त्वद्-कृते ऽयम् पतितः पतिः ते निहतो रणे

Analysis

Word Lemma Parse
ननु ननु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
ननु ननु pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
यत् यत् pos=i
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
पतिः पति pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s