Original

उलूपि पश्य भर्तारं शयानं निहतं रणे ।त्वत्कृते मम पुत्रेण बालेन समितिंजयम् ॥ ३ ॥

Segmented

उलूपि पश्य भर्तारम् शयानम् निहतम् रणे त्वद्-कृते मम पुत्रेण बालेन समितिंजयम्

Analysis

Word Lemma Parse
उलूपि उलूपी pos=n,g=f,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बालेन बाल pos=n,g=m,c=3,n=s
समितिंजयम् समितिंजय pos=n,g=m,c=2,n=s