Original

प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा ।उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥ २ ॥

Segmented

प्रतिलभ्य च सा संज्ञाम् देवी दिव्य-वपुः-धरा उलूपीम् पन्नग-सुताम् दृष्ट्वा इदम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
वपुः वपुस् pos=n,comp=y
धरा धर pos=a,g=f,c=1,n=s
उलूपीम् उलूपी pos=n,g=f,c=2,n=s
पन्नग पन्नग pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan