Original

इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी ।ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥ १८ ॥

Segmented

इति उक्त्वा पन्नग-सुताम् सपत्नीम् चैत्रवाहिनी ततः प्रायम् उपासीना तूष्णीम् आसीत् जनाधिपैः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
पन्नग पन्नग pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
सपत्नीम् सपत्नी pos=n,g=f,c=2,n=s
चैत्रवाहिनी चैत्रवाहिनी pos=n,g=f,c=1,n=s
ततः ततस् pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपासीना उपास् pos=va,g=f,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s