Original

सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह ।सख्यं समभिजानीहि सत्यं संगतमस्तु ते ॥ १५ ॥

Segmented

सख्यम् हि एतत् कृतम् धात्रा शाश्वतम् च अव्ययम् च ह सख्यम् समभिजानीहि सत्यम् संगतम् अस्तु ते

Analysis

Word Lemma Parse
सख्यम् सख्य pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i
pos=i
सख्यम् सख्य pos=n,g=n,c=2,n=s
समभिजानीहि समभिज्ञा pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=a,g=n,c=1,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s