Original

नापराधोऽस्ति सुभगे नराणां बहुभार्यता ।नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ॥ १४ ॥

Segmented

न अपराधः ऽस्ति सुभगे नराणाम् बहु-भार्या-ता नारीणाम् तु भवति एतत् मा ते भूद् बुद्धिः ईदृशी

Analysis

Word Lemma Parse
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सुभगे सुभग pos=a,g=f,c=8,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
भार्या भार्या pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
नारीणाम् नारी pos=n,g=f,c=6,n=p
तु तु pos=i
भवति भू pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s