Original

कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः ।लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥ १३ ॥

Segmented

कामम् स्वपितु बालो ऽयम् भूमौ प्रेत-गतिम् गतः लोहित-अक्षः गुडाकेशो विजयः साधु जीवतु

Analysis

Word Lemma Parse
कामम् कामम् pos=i
स्वपितु स्वप् pos=v,p=3,n=s,l=lot
बालो बाल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रेत प्रेत pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
विजयः विजय pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot