Original

उलूपि साधु संपश्य भर्तारं निहतं रणे ।पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ॥ १२ ॥

Segmented

उलूपि साधु संपश्य भर्तारम् निहतम् रणे पुत्रम् च एनम् समुत्साह्य घातयित्वा न शोचसि

Analysis

Word Lemma Parse
उलूपि उलूपी pos=n,g=f,c=8,n=s
साधु साधु pos=a,g=f,c=8,n=s
संपश्य संपश् pos=v,p=2,n=s,l=lot
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुत्साह्य समुत्साहय् pos=vi
घातयित्वा घातय् pos=vi
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat