Original

त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन ।स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि ॥ ११ ॥

Segmented

त्वयि प्राणाः समायत्ताः कुरूणाम् कुरु-नन्दन स कस्मात् प्राण-दः ऽन्येषाम् प्राणान् संत्यक्तवान् असि

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
समायत्ताः समायत् pos=va,g=m,c=1,n=p,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
प्राण प्राण pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽन्येषाम् अन्य pos=n,g=m,c=6,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
संत्यक्तवान् संत्यज् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat