Original

ननु नाम त्वया वीर धर्मराजस्य यज्ञियः ।अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥ १० ॥

Segmented

ननु नाम त्वया वीर धर्मराजस्य यज्ञियः अयम् अश्वो ऽनुसर्तव्यः स शेषे किम् मही-तले

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
यज्ञियः यज्ञिय pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
ऽनुसर्तव्यः अनुसृ pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
शेषे शी pos=v,p=2,n=s,l=lat
किम् किम् pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s