Original

वैशंपायन उवाच ।ततो बहुविधं भीरुर्विलप्य कमलेक्षणा ।मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ॥ १ ॥

Segmented

वैशंपायन उवाच ततो बहुविधम् भीरुः विलप्य कमल-ईक्षणा मुमोह दुःखाद् दुर्धर्षा निपपात च भू-तले

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
भीरुः भीरु pos=a,g=f,c=1,n=s
विलप्य विलप् pos=vi
कमल कमल pos=n,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुर्धर्षा दुर्धर्ष pos=a,g=f,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s