Original

सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् ।संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ॥ ९ ॥

Segmented

सा ददर्श ततः पुत्रम् विमृशन्तम् अधोमुखम् संतर्ज्यमानम् असकृद् भर्त्रा युद्ध-अर्थिना विभो

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विमृशन्तम् विमृश् pos=va,g=m,c=2,n=s,f=part
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s
संतर्ज्यमानम् संतर्जय् pos=va,g=m,c=2,n=s,f=part
असकृद् असकृत् pos=i
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
युद्ध युद्ध pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s