Original

तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा ।अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ॥ ८ ॥

Segmented

तम् एवम् उक्तम् भर्त्रा तु विदित्वा पन्नग-आत्मजा अमृष्यमाणा भित्त्वा उर्वीम् उलूपी तम् उपागमत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
तु तु pos=i
विदित्वा विद् pos=vi
पन्नग पन्नग pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
अमृष्यमाणा अमृष्यमाण pos=a,g=f,c=1,n=s
भित्त्वा भिद् pos=vi
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
उलूपी उलूपी pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun