Original

यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते ।प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ॥ ७ ॥

Segmented

यदि अहम् न्यस्त-शस्त्रः त्वा आगच्छेयम् सु दुर्मति प्रक्रिया इयम् ततो युक्ता भवेत् तव नर-अधम

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
आगच्छेयम् आगम् pos=v,p=1,n=s,l=vidhilin
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
प्रक्रिया प्रक्रिया pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ततो ततस् pos=i
युक्ता युक्त pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s