Original

न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता ।यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ॥ ६ ॥

Segmented

न त्वया पुरुष-अर्थः च कश्चिद् अस्ति इह जीवता यः त्वम् स्त्री-वत् युधा प्राप्तम् साम्ना माम् प्रत्यगृह्णथाः

Analysis

Word Lemma Parse
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्त्री स्त्री pos=n,comp=y
वत् वत् pos=i
युधा युध् pos=n,g=f,c=3,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
साम्ना सामन् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रत्यगृह्णथाः प्रतिग्रह् pos=v,p=2,n=s,l=lan