Original

धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् ।यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः ॥ ५ ॥

Segmented

धिक् त्वाम् अस्तु सु दुर्बुद्धि क्षत्र-धर्म-अविशारदम् यो माम् युद्धाय सम्प्राप्तम् साम्ना एव अथो त्वम् अग्रहीः

Analysis

Word Lemma Parse
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
अविशारदम् अविशारद pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
अथो अथो pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रहीः ग्रह् pos=v,p=2,n=s,l=lun