Original

संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् ।यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ॥ ४ ॥

Segmented

संरक्ष्यमाणम् तुरगम् यौधिष्ठिरम् उपागतम् यज्ञियम् विषय-अन्ते माम् न अयोत्सीः किम् नु पुत्रक

Analysis

Word Lemma Parse
संरक्ष्यमाणम् संरक्ष् pos=va,g=m,c=2,n=s,f=part
तुरगम् तुरग pos=n,g=m,c=2,n=s
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अयोत्सीः युध् pos=v,p=2,n=s,l=lun
किम् किम् pos=i
नु नु pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s