Original

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि ।चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ॥ ३८ ॥

Segmented

भर्तारम् निहतम् दृष्ट्वा पुत्रम् च पतितम् भुवि चित्राङ्गदा परित्रस्ता प्रविवेश रण-अजिरम्

Analysis

Word Lemma Parse
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
परित्रस्ता परित्रस् pos=va,g=f,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s