Original

व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् ।पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ॥ ३७ ॥

Segmented

व्यायम्य संयुगे राजा दृष्ट्वा च पितरम् हतम् पूर्वम् एव च बाण-ओघैः गाढ-विद्धः ऽर्जुनेन सः

Analysis

Word Lemma Parse
व्यायम्य व्यायम् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
pos=i
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s