Original

तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे ।सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ॥ ३६ ॥

Segmented

तस्मिन् निपतिते वीरे कौरवाणाम् धुरंधरे सो ऽपि मोहम् जगाम आशु ततस् चित्राङ्गदा-सुतः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
धुरंधरे धुरंधर pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
ततस् ततस् pos=i
चित्राङ्गदा चित्राङ्गदा pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s