Original

स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः ।महीं जगाम मोहार्तस्ततो राजन्धनंजयः ॥ ३५ ॥

Segmented

स तेन अति भृशम् विद्धः पुत्रेण कुरु-नन्दनः महीम् जगाम मोह-आर्तः ततस् राजन् धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अति अति pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मोह मोह pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s