Original

स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः ।विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥ ३४ ॥

Segmented

स बाणः तेजसा दीप्तो ज्वलन्न् इव हुताशनः विवेश पाण्डवम् राजन् मर्म भित्त्वा अति दुःख-कृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मर्म मर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
अति अति pos=i
दुःख दुःख pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s