Original

ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा ।निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥ ३३ ॥

Segmented

ततः स बाल्यात् पितरम् विव्याध हृदि पत्रिणा निशितेन सु पुङ्खेन बलवद् बभ्रुवाहनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
सु सु pos=i
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s