Original

स हन्यमानो विमुखं पितरं बभ्रुवाहनः ।शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥ ३२ ॥

Segmented

स हन्यमानो विमुखम् पितरम् बभ्रुवाहनः शरैः आशीविष-आकारैः पुनः एव आर्दयत् बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हन्यमानो हन् pos=va,g=m,c=1,n=s,f=part
विमुखम् विमुख pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
एव एव pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s