Original

संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् ।नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ ३१ ॥

Segmented

संप्रीयमाणः पाण्डूनाम् ऋषभः पुत्र-विक्रमात् न अत्यर्थम् पीडयामास पुत्रम् वज्रधर-आत्मजः

Analysis

Word Lemma Parse
संप्रीयमाणः सम्प्री pos=va,g=m,c=1,n=s,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
विक्रमात् विक्रम pos=n,g=m,c=5,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वज्रधर वज्रधर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s