Original

उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा ।प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ ३ ॥

Segmented

उवाच च एनम् धर्म-आत्मा स मन्युः फल्गुनः तदा प्रक्रिया इयम् न ते युक्ता बहिस् त्वम् क्षत्र-धर्मतः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रक्रिया प्रक्रिया pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
युक्ता युक्त pos=a,g=f,c=1,n=s
बहिस् बहिस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s