Original

हयांश्चास्य महाकायान्महावेगपराक्रमान् ।चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ॥ २९ ॥

Segmented

हयान् च अस्य महा-कायान् महा-वेग-पराक्रमान् चकार राज्ञो निर्जीवान् प्रहसन् पाण्डव-ऋषभः

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
कायान् काय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
राज्ञो राजन् pos=n,g=m,c=6,n=s
निर्जीवान् निर्जीव pos=a,g=m,c=2,n=p
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s