Original

तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् ।सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ २८ ॥

Segmented

तस्य पार्थः शरैः दिव्यैः ध्वजम् हेम-परिष्कृतम् सुवर्ण-ताल-प्रतिमम् क्षुरेण अपाहरत् रथात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
सुवर्ण सुवर्ण pos=n,comp=y
ताल ताल pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s