Original

तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् ।नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ॥ २७ ॥

Segmented

तान् स गाण्डीव-निर्मुक्तान् वज्र-अशनि-सम-प्रभा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्तान् निर्मुच् pos=va,g=m,c=2,n=p,f=part
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p