Original

विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव ।इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ २६ ॥

Segmented

विमुञ्चामि एष बाणान् ते पुत्र युद्धे स्थिरो भव इति एवम् उक्त्वा नाराचैः अभ्यवर्षद् अमित्र-हा

Analysis

Word Lemma Parse
विमुञ्चामि विमुच् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
नाराचैः नाराच pos=n,g=m,c=3,n=p
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s