Original

साधु साधु महाबाहो वत्स चित्राङ्गदात्मज ।सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ २५ ॥

Segmented

साधु साधु महा-बाहो वत्स चित्राङ्गदा-आत्मज सदृशम् कर्म ते दृष्ट्वा प्रीतिमान् अस्मि पुत्रक

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
चित्राङ्गदा चित्राङ्गदा pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s