Original

स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः ।पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ॥ २४ ॥

Segmented

स संज्ञाम् उपलभ्य अथ प्रशस्य पुरुष-ऋषभः पुत्रम् शक्रात्मजो वाक्यम् इदम् आह महीपते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
अथ अथ pos=i
प्रशस्य प्रशंस् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शक्रात्मजो शक्रात्मज pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महीपते महीपति pos=n,g=m,c=8,n=s