Original

स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् ।दिव्यं तेजः समाविश्य प्रमीत इव संबभौ ॥ २३ ॥

Segmented

स गाढ-वेदनः धीमान् आलम्ब्य धनुः उत्तमम् दिव्यम् तेजः समाविश्य प्रमीत इव संबभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
वेदनः वेदना pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
आलम्ब्य आलम्ब् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
समाविश्य समाविश् pos=vi
प्रमीत प्रमीत pos=a,g=m,c=1,n=s
इव इव pos=i
संबभौ सम्भा pos=v,p=3,n=s,l=lit