Original

किरीटिनं तु विव्याध शरेण नतपर्वणा ।जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ॥ २१ ॥

Segmented

किरीटिनम् तु विव्याध शरेण नत-पर्वणा जत्रु-देशे नर-व्याघ्रः प्रहसन् बभ्रुवाहनः

Analysis

Word Lemma Parse
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
तु तु pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s