Original

तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् ।देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ २० ॥

Segmented

तयोः समभवद् युद्धम् पितुः पुत्रस्य च अतुलम् देव-असुर-रण-प्रख्यम् उभयोः प्रीयमाणयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
अतुलम् अतुल pos=a,g=n,c=1,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
रण रण pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=1,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
प्रीयमाणयोः प्री pos=va,g=m,c=6,n=d,f=part