Original

मणिपूरेश्वरं त्वेवमुपयातं धनंजयः ।नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ॥ २ ॥

Segmented

मणिपूर-ईश्वरम् तु एवम् उपयातम् धनंजयः न अभ्यनन्दत मेधावी क्षत्र-धर्मम् अनुस्मरन्

Analysis

Word Lemma Parse
मणिपूर मणिपूर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तु तु pos=i
एवम् एवम् pos=i
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part