Original

ततः स राजा तं वीरं शरव्रातैः सहस्रशः ।अर्दयामास निशितैराशीविषविषोपमैः ॥ १९ ॥

Segmented

ततः स राजा तम् वीरम् शर-व्रातैः सहस्रशः अर्दयामास निशितैः आशीविष-विष-उपमैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
आशीविष आशीविष pos=n,comp=y
विष विष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p