Original

गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः ।पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥ १८ ॥

Segmented

गृहीतम् वाजिनम् दृष्ट्वा प्रीत-आत्मा स धनंजयः पुत्रम् रथ-स्थम् भूमिष्ठः संन्यवारयद् आहवे

Analysis

Word Lemma Parse
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
वाजिनम् वाजिन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
भूमिष्ठः भूमिष्ठ pos=a,g=m,c=1,n=s
संन्यवारयद् संनिवारय् pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s