Original

ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् ।ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ १७ ॥

Segmented

ततो ऽभ्येत्य हयम् वीरो यज्ञियम् पार्थ-रक्षितम् ग्राहयामास पुरुषैः हय-शिक्षा-विशारदैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्येत्य अभ्ये pos=vi
हयम् हय pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
पार्थ पार्थ pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
ग्राहयामास ग्राहय् pos=v,p=3,n=s,l=lit
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=3,n=p