Original

परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् ।प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ १६ ॥

Segmented

परम-अर्चितम् उच्छ्रित्य ध्वजम् सिंहम् हिरण्मयम् प्रययौ पार्थम् उद्दिश्य स राजा बभ्रुवाहनः

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
उच्छ्रित्य उच्छ्रि pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
हिरण्मयम् हिरण्मय pos=a,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s