Original

सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः ।सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ॥ १५ ॥

Segmented

सर्व-उपकरणैः युक्तम् युक्तम् अश्वैः मनोजवैः सु चक्र-उपस्करम् धीमान् हेम-भाण्ड-परिष्कृतम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपकरणैः उपकरण pos=n,g=n,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
मनोजवैः मनोजव pos=a,g=m,c=3,n=p
सु सु pos=i
चक्र चक्र pos=n,comp=y
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part