Original

संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् ।तूणीरशतसंबाधमारुरोह महारथम् ॥ १४ ॥

Segmented

संनह्य काञ्चनम् वर्म शिरस्त्राणम् च भानुमत् तूणीर-शत-सम्बाधम् आरुरोह महा-रथम्

Analysis

Word Lemma Parse
संनह्य संनह् pos=vi
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
pos=i
भानुमत् भानुमत् pos=a,g=n,c=2,n=s
तूणीर तूणीर pos=n,comp=y
शत शत pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s