Original

एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः ।मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ १३ ॥

Segmented

एवम् उद्धर्षितो मात्रा स राजा बभ्रुवाहनः मनः चक्रे महा-तेजाः युद्धाय भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उद्धर्षितो उद्धर्षय् pos=va,g=m,c=1,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s